वांछित मन्त्र चुनें

अद्रि॑णा ते म॒न्दिन॑ इन्द्र॒ तूया॑न्त्सु॒न्वन्ति॒ सोमा॒न्पिब॑सि॒ त्वमे॑षाम् । पच॑न्ति ते वृष॒भाँ अत्सि॒ तेषां॑ पृ॒क्षेण॒ यन्म॑घवन्हू॒यमा॑नः ॥

अंग्रेज़ी लिप्यंतरण

adriṇā te mandina indra tūyān sunvanti somān pibasi tvam eṣām | pacanti te vṛṣabhām̐ atsi teṣām pṛkṣeṇa yan maghavan hūyamānaḥ ||

पद पाठ

अद्रि॑णा । ते॒ । म॒न्दिनः॑ । इ॒न्द्र॒ । तूया॑न् । सु॒न्वन्ति॑ । सोमा॑न् । पिब॑सि । त्वम् । ए॒षा॒म् । पच॑न्ति । ते॒ । वृ॒ष॒भान् । अत्सि॑ । तेषा॑म् । पृ॒क्षेण॑ । यत् । म॒घ॒ऽव॒न् । हू॒यमा॑नः ॥ १०.२८.३

ऋग्वेद » मण्डल:10» सूक्त:28» मन्त्र:3 | अष्टक:7» अध्याय:7» वर्ग:20» मन्त्र:3 | मण्डल:10» अनुवाक:2» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे आत्मन् या राजन् ! (ते) तेरे लिये (अद्रिणा) प्रशंसक वैद्य या पुरोहित से प्रेरित (मन्दिनः) तेरे प्रसन्न करनेवाले पारिवारिक जन या राजकर्मचारी (तूयात् सोमान् सुन्वन्ति) रसमय सोमों को तय्यार करते हैं (तेषां त्वं पिबसि) उनको तू पी और (ते) तेरे लिए (वृषभान् पचन्ति) सुख बरसानेवाले भोगों को तय्यार करते हैं (मघवन् पृक्षेण हूयमानः) हे आत्मन् ! या राजन् ! स्नेह सम्पर्क से निमन्त्रित किया जाता हुआ (तेषाम्-अत्सि) उन्हें तू भोग ॥३॥
भावार्थभाषाः - आत्मा जब शरीर में आता है, तब उसे अनुमोदित करनेवाले वैद्य और प्रसन्न करनेवाले पारिवारिक जन अनेक रसों और भोग्य पदार्थों को उसके लिये तय्यार करते हैं और स्नेह से खिलाते पिलाते हैं, जिससे कि शरीर पुष्ट होता चला जावे तथा राजा राजपद पर विराजमान होता है, तब उसके प्रशंसक पुरोहित और प्रसन्न करनेवाले राजकर्मचारी सोमादि ओषधियों के रस और भोगों को तय्यार करते हैं। वह स्नेह से आदर पाया हुआ उनका सेवन करता है ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे आत्मन् ! राजन् ! वा (ते) तुभ्यम् (अद्रिणा) श्लोककृता प्रशंसकेन वैद्येन पुरोहितेन वा प्रेरिता “अद्रिरसि श्लोककृत्” [काठ० १।५] (मन्दिनः) तव हर्षयितारः पारिवारिका जना राजकर्मचारिणो वा (तूयान् सोमान् सुन्वन्ति) जलमयान् रसमयान् “तूयम् उदकनाम” [निघं० १।९] सोमरसान् सम्पादयन्ति (तेषां त्वं पिबसि) तान् त्वं पिबेः “लिङर्थे लेट्” [अष्टा० ३।४।७] अथ (ते) तुभ्यम् (वृषभान् पचन्ति) सुखरसवर्षकान् “वृषभः यो वर्षति सुखानि सः” [ऋ० १।३१।५ दयानन्दः] “वृषभः वर्षिताऽपाम्” [निरु० ४।८] सम्पादयन्ति (मघवन्) पृक्षेण (हूयमानः) हे आत्मन् राजन् ! वा स्नेहसम्पर्केणाहूयमानो निमन्त्र्यमाणः (तेषाम्-अत्सि) तान् त्वं भुङ्क्ष्व-भुङ्क्षे ॥३॥